A 489-35 Hariharanāmāvalī
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 489/35
Title: Hariharanāmāvalī
Dimensions: 28.5 x 8 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1309
Remarks:
Reel No. A 489-35
Inventory No.: 23214
Reel No.: A 489/35
Title Hariharanāmāvalī
Subject Stotra
Language Sanskrit
Reference
Manuscript Details
Script Devanagari
Materialpaper
State complete
Size 28.5 x 8.0 cm
Folios 2
Lines per Folio 6
Illustrations
King
Place of Deposit NAK
Accession No. 1/1309
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
dharmarāja uvāca ||
goviṃdamādhavamukuṃdaharemurāre
śaṃbho śiveśaśaśiśekharaśūlapāṇe ||
dāmodarācyutajanāddanavāsudeva
tyājyā bhaṭāya iti saṃtatam āmanaṃti || 1 ||
gaṃgādharāṃdhakaripo haranīlakaṃṭha
vaikuṃṭhakaiṭabharipokamaśūlapāṇe ||
bhūteśakhaṃḍaparaśomṛḍacaṃḍike
śatyājyābhaṭāya iti saṃtatam āmanaṃti || 2 || (fol. 1v1–3)
End
aṣṭottarādhikaśatena sucārunāmnāṃ
saṃparmitāṃ lalitaratnaka(!)ṭuṃbakena ||
sannāyakāṃ dṛḍhaguṇāṃ dvijakaṃṭagopaṃ
kuryād imāṃ srajam aho sayamaṃ na paśyet || 11 ||
.. .. dvijeṃdranijabhṛtyagaṇān sadeva
saṃśikṣayed avanigān sa hi dharmarājaḥ ||
anye pi ye hariharāṃkadharādharāyāṃ
te dūrataḥ punar aho parivarjjanīyāḥ || 12 ||
agastir uvāca ||
yo dharmarājaracitāṃ lalitaprabaṃdhāṃ
nāmāvalīṃ sakala .. .. patrajahaṃtrīṃ ||
dhīro tra kaustubhabhṛtaḥ śaśibhūṣaṇasya
nityaṃ japet stanarasaṃ na pibet sa mātuḥ || 13 || || || (fol. 2r5–2v3)
Colophon
iti śrīvyāsakṛtaṃ hariharanāmāvalīstutiḥ || || (fol. 2v3–4)
Microfilm Details
Reel No. A 489/35
Date of Filming 28-02-1973
Exposures 5
Used Copy Kathmandu
Type of Film positive
Catalogued by RT
Date 15-05-2009
Bibliography