A 489-35 Hariharanāmāvalī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 489/35
Title: Hariharanāmāvalī
Dimensions: 28.5 x 8 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1309
Remarks:


Reel No. A 489-35

Inventory No.: 23214

Reel No.: A 489/35

Title Hariharanāmāvalī

Subject Stotra

Language Sanskrit

Reference

Manuscript Details

Script Devanagari

Materialpaper

State complete

Size 28.5 x 8.0 cm

Folios 2

Lines per Folio 6

Illustrations

King

Place of Deposit NAK

Accession No. 1/1309

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

dharmarāja uvāca ||

goviṃdamādhavamukuṃdaharemurāre

śaṃbho śiveśaśaśiśekharaśūlapāṇe ||

dāmodarācyutajanāddanavāsudeva

tyājyā bhaṭāya iti saṃtatam āmanaṃti || 1 ||

gaṃgādharāṃdhakaripo haranīlakaṃṭha­­­

vaikuṃṭhakaiṭabharipokamaśūlapāṇe ||

bhūteśakhaṃḍaparaśomṛḍacaṃḍike

śatyājyābhaṭāya iti saṃtatam āmanaṃti || 2 || (fol. 1v1–3)

End

aṣṭottarādhikaśatena sucārunāmnāṃ

saṃparmitāṃ lalitaratnaka(!)ṭuṃbakena ||

sannāyakāṃ dṛḍhaguṇāṃ dvijakaṃṭagopaṃ

kuryād imāṃ srajam aho sayamaṃ na paśyet || 11 ||

.. .. dvijeṃdranijabhṛtyagaṇān sadeva

saṃśikṣayed avanigān sa hi dharmarājaḥ ||

anye pi ye hariharāṃkadharādharāyāṃ

te dūrataḥ punar aho parivarjjanīyāḥ || 12 ||

agastir uvāca ||

yo dharmarājaracitāṃ lalitaprabaṃdhāṃ

nāmāvalīṃ sakala .. .. patrajahaṃtrīṃ ||

dhīro tra kaustubhabhṛtaḥ śaśibhūṣaṇasya

nityaṃ japet stanarasaṃ na pibet sa mātuḥ || 13 || || || (fol. 2r5–2v3)

Colophon

iti śrīvyāsakṛtaṃ hariharanāmāvalīstutiḥ || || (fol. 2v3–4)

Microfilm Details

Reel No. A 489/35

Date of Filming 28-02-1973

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 15-05-2009

Bibliography